Pīṭhastavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पीठस्तवः

pīṭhastavaḥ


1

brahmāṇī tattvarūpā vividhaghanaravā ghoracaṇḍī ca raudrī

kaumārī kīrtikāmā pibati madhumadaṃ vaiṣṇavī gāyamānā |

vārāhī vādayantī paṭutarapaṭahān nṛtyamānā tathaindrī

cāmuṇḍā cāpi lakṣmīrharagaṇasahitā mātaro vaḥ punantu || 1 ||



2

gaṇapatiṃ ca herambaṃ vighnarājaṃ vināyakam |

devaputraṃ mahāvīryaṃ mahābalaparākramam || 2 ||



mahodaraṃ mahākāyamekadantaṃ gajānanam |

śvetavarṇaṃ mahādīptiṃ trinetraṃ gaṇanāyakam || 3 ||



akṣamālā (ca) varadaṃ dakṣiṇakarasaṃsthitam |

paraśurmuṇḍapātraṃ ca vāmahastavidhāraṇam || 4 ||



nānāpuṣparataṃ devaṃ nānāgandhāvalepanam |

nāgayajñopavītāṅgaṃ nānāvighnavināśanam || 5 ||



devāsuramanuṣyaiśca siddhagandharvakinnaraiḥ |

pūjitaṃ vighnahantāraṃ mūṣakāṭaṃ namāmyaham || 6 ||



3

brahmāṇī brahmasāvitrī brahmatattvavivedinī |

caturbhujā caturvaktrā caturdevaparāyaṇā || 7 ||



caturdeśe ciraṃ vyāpī caturyugopakāriṇī |

haṃsayuktavimānasthā saumyarūpā pitāmahī || 8 ||



pustakaṃ puṣpamālāṃ ca varadābhayadhāriṇī |

pītapuṣparatā devī pītāṅgā pītasannibhā || 9 ||



pītopahārasaṃyuktā pītagandhānulepinī |

udumbaradrumasthā ca prayāgakṣetravāsinī || 10 ||



pūrvapīṭhe sthitā nityaṃ brahmaśaktirnamo'stu te |

4

māheśvarī mahādevī mohamāyāniraṃja(kṛṃta) nī || 11 ||



mahāvṛṣasamārūḍhā mahāhuṃkāranādinī |

hemamukta(ktā)nibhadehā kapālaśaśiśekharā || 12 ||



trilocanā triśulī ca akṣasūtrakamaṇḍalū |

nānālaṅkārasarvāṅgī dakṣiṇena varapradā || 13 ||



sṛṣṭisthitivināśānāṃ sarvathāpīśvareśvarī |

śvetapuṣparatā devī śvetagandhānulepinī || 14 ||



śvetavastraparīdhānā mudrābharaṇabhūṣitā |

vārāṇasyāṃ mahākṣetre tāra(la)vṛkṣanivāsinī || 15 ||



uttare saṃsthitā pīṭhe māheśvarī namo'stu te |

5

bālabhāve mahāraudrī kaumārī raktalocanī || 16 ||



raktavarṇadharā devī sindūrārūṇavigrahā |

caturbhujā śaktisūtrasiddhapātradharā śubhā || 17 ||



kaumārī paramā śaktirmayūravaravāhinī |

raktavastraparīdhānā raktamāṃsāvasāyinī || 18 ||



kolāpuramahākṣetre vaṭavṛkṣanivāsinī |

agnipīṭhasthitā nityaṃ kaumārī te namo namaḥ || 19 ||



6

vaiṣṇavī viṣṇumāyā ca daityadurdāntanāśinī |

haritaśyāmavarṇāṅgī garuḍopari saṃsthitā || 20 ||



śaṅkhacakragadāhastā caturbāhuvibhūṣitā |

raktajvālā mahākrīḍā nānābharaṇabhūṣitā || 21 ||



haritapuṣpagandhā ca haritavastradhāriṇī |

aṭṭahāse mahākṣetre kadambavṛkṣavāsinī || 22 |



svarge martye ca pātāle sthitirūpeṇa saṃsthitā |

tiṣṭhantī pīṭhanairṝtye nārāyaṇī namo'stu te || 23 ||



7

vārāhī ghoraraktāṅgī raktakeśī mahodarī |

daṃṣṭrāvādinī gambhīrā raktanetrā trilocanī || 24 ||



kapālamālikā mālā vicitrapuṣpaśobhitā |

mahāśūkasamārūḍhā jvalitāgnisamaprabhā || 25 ||



aṅkuśakartikādaṇḍahāḍābharaṇabhūṣitā |

trinetrā jvalitadehā ca duṣṭadarpavināśinī || 26 ||



jayantīkṣetrasaṃsthānā nimbavṛkṣasamāśritā |

yāmyapīṭhe sthitā nityaṃ kolarūpī namo'stu te || 27 ||



8

śakreśvarī sahasrākṣo kuṅkumāruṇavigrahā |

sureśvarī devadevī sarvālaṅkārabhūṣitā || 28 ||



caturbhujā viśālākṣī chatraghaṇṭāvidhāraṇī |

mahāvajradharā devī sthitā cairāvate gaje || 29 ||



nānāpuṣparatā devī nānāratnavibhūṣiṇī |

nānāgandhaviliptāṅgī nānāvastravirājinī || 30 ||



cīra(na)kṣetre mahākṣetre karañjavṛkṣasaṃsthitā |

nāgapīṭhasthitā nityaṃ śakreśvari namo'stu te || 31 ||



9

cāmuṇḍā caṇḍikā caṇḍī pracaṇḍasurasundarī |

caṇḍāṭṭahāsā caṇḍākṣī pracaṇḍacaṇḍanāśinī || 32 ||



daṃṣṭrākarālā raktāṅgī kapilakeśī mahodarī |

kṛṣā(pā)ṇī bhīṣaṇī raudrī jihvālalanabhīṣaṇā || 33 ||



mahāpretāsanārūḍhā bhujāṣṭakasuśobhinī |

asicarmayutā hastaiḥ ḍamarukhaṭvāṅgadhāriṇī || 34 ||



kartikapālahastā ca varadābhayabhūṣitā |

hāḍālaṅkārasarvāṅgī aripratyasudā priyā || 35 ||



sahasrasūryasaṃkāśā ropakūpaṃ prati prati |

jvālāmālākulā dehe (sūrya)koṭisamaprabhā || 36 ||



bhūtavetālaḍākinyaḥ parivārāśca rākṣasāḥ |

ekamakṣamahākṣetre aśvatthavṛkṣavāsinī |

pīṭhe marutasaṃsthāne cāmuṇḍāyai namo'stu te || 37 ||



10

mahālakṣmīrmahādevī bhogāḍhyā guṇasundarī |

vaidūryapādukārūḍhā siṃhāsanasthitā sudhīḥ || 38 ||



caturbhujā viśālākṣī khaḍgakheṭakadhāriṇo |

pātrabindudharā devī hārdhayuk(hārārdhayuga)kuṇḍalī || 39 ||



ratnakhacitasarvāṅgī cūḍāmaṇivibhūṣitā |

vicitrapuṣparatnā ca vastragandhānulepanā || 40 ||



trailokyavyāpinī devī sarvasthā sacarācarā |

siddhagandharvanamitā vidyādharasurārcitā || 41 ||



devīkoṭamahākṣetre plakṣasaṃsthā varā balā |

īśānapīṭhasaṃsthānā mahālakṣmīḥ namo'stu te || 42 ||



11

jananī sarbabuddhānāṃ sarvasantoṣakāriṇī |

tvameva sarvarūpā ca tvameva viśvarūpiṇī || 43 ||



bhairavaṃ bhīṣaṇaṃ raudraṃ ghoragambhorarūpiṇam |

nirañjananibhaṃ dehaṃ sarvakāmamahotsavam || 44 ||



nānābhujasamākīrṇā nānāvastradharā śubhā |

babhrurardhaśirorūhā dāvāgnisamatejasā || 45 ||



trilocanā mahātejā agnisūryasamaprabhā |

triśūlaṃ muṇḍaṃ khaṭvāṅgaṃ ḍamaruṃ tarjanīṃ dhvajam || 46 ||



12

prajñāṃ tatpustakaṃ caiva khaḍgacarmadharā śubhā |

pāśāṅkuśadharaṃ devaṃ vajrasūcīmahādharam || 47 ||



kapālakartikaṃ cakraṃ gajacarmāvaguṇṭhitam |

daṃṣṭrākarālavadanaṃ vyāghracarmakaṭīvṛtam || 48 ||



sālaṅkāreṇa sarvāṅgaṃ narāsthipuṣpaśobhitam |

śīrṣamālādharā devī kāpālikoṭaraṃ śubham || 49 ||



cūḍāmaṇiṃ mahātejaṃ kapālaṃ candrabhūṣitam |

mahāpretāsanaṃ nityaṃ nīyamānā sadā priyā || 50 ||



13

sahasrasūryasaṃkāśā chatrabindusamanvitā |

catuṣpīṭhasthitā nityam aṣṭakṣetranivāsinī || 51 ||



aṣṭamūrtisthitā devī aṣṭakayoginīpriyā |

bhadrapīṭhe sthitā nityaṃ bhadrakālīsamāvṛtā || 52 ||



14

bhadrakāraṇakartā tvaṃ vīrabhadra namo'stu te |

asitāṅgo ruruścaiva caṇḍo'tha krodhabhairavaḥ || 53 ||



unmattabhairavaścaiva kapālī bhīṣaṇastathā |

saṃhārabhairavaścāṣṭabhairavāya namo'stu te || 54 ||



15

svasthānā svādhikārā ca svasvarūpā svavīrakā |

svasvacchavṛkṣatānaṃ na divyākṣaṃ caiva bhūmigāḥ || 55 ||



daśadikkṣetrapālaṃ ca kṣetrāṇi ca caturdaśa |

pañcāśakṣetrapālaṃ ca kṣetrapāla namo'stu te || 56 ||



16

nāthanātha mahānātha ādinātha mahāmate |

śrīnātha siddhanātha mīnanātha namo'stu te || 57 ||



kṣetranātha pīṭhanātha dvīpanātha mahātmane |

pretanātha bhūtanātha baḍhanātha namo'stu te || 58 ||



trināthaṃ navanāthaṃ ca ṣoḍaśanāthamuttamam |

saptaviṃśatipañcāśacaturaśīti namo'stu te || 59 ||



sarveṣāṃ nāthasiddhānāṃ mataṃ cakṣustvamavyayam |

potasadma tathā vīrastataḥ sarva namo'stu te || 60 ||



17

ekavāraṃ dvivāraṃ ca trivāraṃ yaḥ paṭhennaraḥ |

śatamāvartayed yena prāpnoti phalamuttamam || 61 ||



nāśayecchokacintādi nāśayed vighnamaṇḍalam |

nāśeyed rogakalahān nāśayed duḥkhaduṣkaram || 62 ||



nāśayed bhayadāridrayaṃ nāśayed ripujaṃ bhayam |

nāśayedagnicaurādi nāśayed rājakopajam || 63 ||



nāśayed vigrahaṃ ghoraṃ parakṛtābhicārakam |

nāśayed dveṣarāgādi nāśayet sarvapātakam || 64 ||



āyurārogyamaiśvaryadhanadhānyapravardhanam |

dharmārthakāmamokṣāṇāṃ yaśaḥsaubhāgyavardhanam || 65 ||



ṛddhiṃ siddhiṃ śriyaṃ lakṣmīṃ vidyāṃ jñānaṃ sutādi ca |

buddhiṃ prajāṃ sumitrāṇi vardhayecca dine dine || 66 ||



nākāle maraṇaṃ caiva utpātaṃ nāśayet sadā |

sarve rogāḥ praśāmyanti dīrghamāyuravāpyate || 67 ||



śrīpīṭhastavastotraṃ samāptam |